Declension table of ?candradāra

Deva

MasculineSingularDualPlural
Nominativecandradāraḥ candradārau candradārāḥ
Vocativecandradāra candradārau candradārāḥ
Accusativecandradāram candradārau candradārān
Instrumentalcandradāreṇa candradārābhyām candradāraiḥ candradārebhiḥ
Dativecandradārāya candradārābhyām candradārebhyaḥ
Ablativecandradārāt candradārābhyām candradārebhyaḥ
Genitivecandradārasya candradārayoḥ candradārāṇām
Locativecandradāre candradārayoḥ candradāreṣu

Compound candradāra -

Adverb -candradāram -candradārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria