Declension table of ?candracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativecandracūḍāmaṇiḥ candracūḍāmaṇī candracūḍāmaṇayaḥ
Vocativecandracūḍāmaṇe candracūḍāmaṇī candracūḍāmaṇayaḥ
Accusativecandracūḍāmaṇim candracūḍāmaṇī candracūḍāmaṇīn
Instrumentalcandracūḍāmaṇinā candracūḍāmaṇibhyām candracūḍāmaṇibhiḥ
Dativecandracūḍāmaṇaye candracūḍāmaṇibhyām candracūḍāmaṇibhyaḥ
Ablativecandracūḍāmaṇeḥ candracūḍāmaṇibhyām candracūḍāmaṇibhyaḥ
Genitivecandracūḍāmaṇeḥ candracūḍāmaṇyoḥ candracūḍāmaṇīnām
Locativecandracūḍāmaṇau candracūḍāmaṇyoḥ candracūḍāmaṇiṣu

Compound candracūḍāmaṇi -

Adverb -candracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria