Declension table of ?candracūḍāṣṭaka

Deva

NeuterSingularDualPlural
Nominativecandracūḍāṣṭakam candracūḍāṣṭake candracūḍāṣṭakāni
Vocativecandracūḍāṣṭaka candracūḍāṣṭake candracūḍāṣṭakāni
Accusativecandracūḍāṣṭakam candracūḍāṣṭake candracūḍāṣṭakāni
Instrumentalcandracūḍāṣṭakena candracūḍāṣṭakābhyām candracūḍāṣṭakaiḥ
Dativecandracūḍāṣṭakāya candracūḍāṣṭakābhyām candracūḍāṣṭakebhyaḥ
Ablativecandracūḍāṣṭakāt candracūḍāṣṭakābhyām candracūḍāṣṭakebhyaḥ
Genitivecandracūḍāṣṭakasya candracūḍāṣṭakayoḥ candracūḍāṣṭakānām
Locativecandracūḍāṣṭake candracūḍāṣṭakayoḥ candracūḍāṣṭakeṣu

Compound candracūḍāṣṭaka -

Adverb -candracūḍāṣṭakam -candracūḍāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria