Declension table of ?candrabudhna

Deva

NeuterSingularDualPlural
Nominativecandrabudhnam candrabudhne candrabudhnāni
Vocativecandrabudhna candrabudhne candrabudhnāni
Accusativecandrabudhnam candrabudhne candrabudhnāni
Instrumentalcandrabudhnena candrabudhnābhyām candrabudhnaiḥ
Dativecandrabudhnāya candrabudhnābhyām candrabudhnebhyaḥ
Ablativecandrabudhnāt candrabudhnābhyām candrabudhnebhyaḥ
Genitivecandrabudhnasya candrabudhnayoḥ candrabudhnānām
Locativecandrabudhne candrabudhnayoḥ candrabudhneṣu

Compound candrabudhna -

Adverb -candrabudhnam -candrabudhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria