Declension table of ?candrabhāsa

Deva

MasculineSingularDualPlural
Nominativecandrabhāsaḥ candrabhāsau candrabhāsāḥ
Vocativecandrabhāsa candrabhāsau candrabhāsāḥ
Accusativecandrabhāsam candrabhāsau candrabhāsān
Instrumentalcandrabhāsena candrabhāsābhyām candrabhāsaiḥ candrabhāsebhiḥ
Dativecandrabhāsāya candrabhāsābhyām candrabhāsebhyaḥ
Ablativecandrabhāsāt candrabhāsābhyām candrabhāsebhyaḥ
Genitivecandrabhāsasya candrabhāsayoḥ candrabhāsānām
Locativecandrabhāse candrabhāsayoḥ candrabhāseṣu

Compound candrabhāsa -

Adverb -candrabhāsam -candrabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria