Declension table of candrabhāgī

Deva

FeminineSingularDualPlural
Nominativecandrabhāgī candrabhāgyau candrabhāgyaḥ
Vocativecandrabhāgi candrabhāgyau candrabhāgyaḥ
Accusativecandrabhāgīm candrabhāgyau candrabhāgīḥ
Instrumentalcandrabhāgyā candrabhāgībhyām candrabhāgībhiḥ
Dativecandrabhāgyai candrabhāgībhyām candrabhāgībhyaḥ
Ablativecandrabhāgyāḥ candrabhāgībhyām candrabhāgībhyaḥ
Genitivecandrabhāgyāḥ candrabhāgyoḥ candrabhāgīṇām
Locativecandrabhāgyām candrabhāgyoḥ candrabhāgīṣu

Compound candrabhāgi - candrabhāgī -

Adverb -candrabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria