Declension table of ?candrabhāgasarit

Deva

FeminineSingularDualPlural
Nominativecandrabhāgasarit candrabhāgasaritau candrabhāgasaritaḥ
Vocativecandrabhāgasarit candrabhāgasaritau candrabhāgasaritaḥ
Accusativecandrabhāgasaritam candrabhāgasaritau candrabhāgasaritaḥ
Instrumentalcandrabhāgasaritā candrabhāgasaridbhyām candrabhāgasaridbhiḥ
Dativecandrabhāgasarite candrabhāgasaridbhyām candrabhāgasaridbhyaḥ
Ablativecandrabhāgasaritaḥ candrabhāgasaridbhyām candrabhāgasaridbhyaḥ
Genitivecandrabhāgasaritaḥ candrabhāgasaritoḥ candrabhāgasaritām
Locativecandrabhāgasariti candrabhāgasaritoḥ candrabhāgasaritsu

Compound candrabhāgasarit -

Adverb -candrabhāgasarit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria