Declension table of ?candrabha

Deva

MasculineSingularDualPlural
Nominativecandrabhaḥ candrabhau candrabhāḥ
Vocativecandrabha candrabhau candrabhāḥ
Accusativecandrabham candrabhau candrabhān
Instrumentalcandrabheṇa candrabhābhyām candrabhaiḥ candrabhebhiḥ
Dativecandrabhāya candrabhābhyām candrabhebhyaḥ
Ablativecandrabhāt candrabhābhyām candrabhebhyaḥ
Genitivecandrabhasya candrabhayoḥ candrabhāṇām
Locativecandrabhe candrabhayoḥ candrabheṣu

Compound candrabha -

Adverb -candrabham -candrabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria