Declension table of ?candrabāhu

Deva

MasculineSingularDualPlural
Nominativecandrabāhuḥ candrabāhū candrabāhavaḥ
Vocativecandrabāho candrabāhū candrabāhavaḥ
Accusativecandrabāhum candrabāhū candrabāhūn
Instrumentalcandrabāhuṇā candrabāhubhyām candrabāhubhiḥ
Dativecandrabāhave candrabāhubhyām candrabāhubhyaḥ
Ablativecandrabāhoḥ candrabāhubhyām candrabāhubhyaḥ
Genitivecandrabāhoḥ candrabāhvoḥ candrabāhūṇām
Locativecandrabāhau candrabāhvoḥ candrabāhuṣu

Compound candrabāhu -

Adverb -candrabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria