Declension table of ?candrāśman

Deva

MasculineSingularDualPlural
Nominativecandrāśmā candrāśmānau candrāśmānaḥ
Vocativecandrāśman candrāśmānau candrāśmānaḥ
Accusativecandrāśmānam candrāśmānau candrāśmanaḥ
Instrumentalcandrāśmanā candrāśmabhyām candrāśmabhiḥ
Dativecandrāśmane candrāśmabhyām candrāśmabhyaḥ
Ablativecandrāśmanaḥ candrāśmabhyām candrāśmabhyaḥ
Genitivecandrāśmanaḥ candrāśmanoḥ candrāśmanām
Locativecandrāśmani candrāśmanoḥ candrāśmasu

Compound candrāśma -

Adverb -candrāśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria