Declension table of ?candrāvartā

Deva

FeminineSingularDualPlural
Nominativecandrāvartā candrāvarte candrāvartāḥ
Vocativecandrāvarte candrāvarte candrāvartāḥ
Accusativecandrāvartām candrāvarte candrāvartāḥ
Instrumentalcandrāvartayā candrāvartābhyām candrāvartābhiḥ
Dativecandrāvartāyai candrāvartābhyām candrāvartābhyaḥ
Ablativecandrāvartāyāḥ candrāvartābhyām candrāvartābhyaḥ
Genitivecandrāvartāyāḥ candrāvartayoḥ candrāvartānām
Locativecandrāvartāyām candrāvartayoḥ candrāvartāsu

Adverb -candrāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria