Declension table of ?candrātreya

Deva

MasculineSingularDualPlural
Nominativecandrātreyaḥ candrātreyau candrātreyāḥ
Vocativecandrātreya candrātreyau candrātreyāḥ
Accusativecandrātreyam candrātreyau candrātreyān
Instrumentalcandrātreyeṇa candrātreyābhyām candrātreyaiḥ candrātreyebhiḥ
Dativecandrātreyāya candrātreyābhyām candrātreyebhyaḥ
Ablativecandrātreyāt candrātreyābhyām candrātreyebhyaḥ
Genitivecandrātreyasya candrātreyayoḥ candrātreyāṇām
Locativecandrātreye candrātreyayoḥ candrātreyeṣu

Compound candrātreya -

Adverb -candrātreyam -candrātreyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria