Declension table of ?candrātmaja

Deva

MasculineSingularDualPlural
Nominativecandrātmajaḥ candrātmajau candrātmajāḥ
Vocativecandrātmaja candrātmajau candrātmajāḥ
Accusativecandrātmajam candrātmajau candrātmajān
Instrumentalcandrātmajena candrātmajābhyām candrātmajaiḥ candrātmajebhiḥ
Dativecandrātmajāya candrātmajābhyām candrātmajebhyaḥ
Ablativecandrātmajāt candrātmajābhyām candrātmajebhyaḥ
Genitivecandrātmajasya candrātmajayoḥ candrātmajānām
Locativecandrātmaje candrātmajayoḥ candrātmajeṣu

Compound candrātmaja -

Adverb -candrātmajam -candrātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria