Declension table of ?candrātapa

Deva

MasculineSingularDualPlural
Nominativecandrātapaḥ candrātapau candrātapāḥ
Vocativecandrātapa candrātapau candrātapāḥ
Accusativecandrātapam candrātapau candrātapān
Instrumentalcandrātapena candrātapābhyām candrātapaiḥ candrātapebhiḥ
Dativecandrātapāya candrātapābhyām candrātapebhyaḥ
Ablativecandrātapāt candrātapābhyām candrātapebhyaḥ
Genitivecandrātapasya candrātapayoḥ candrātapānām
Locativecandrātape candrātapayoḥ candrātapeṣu

Compound candrātapa -

Adverb -candrātapam -candrātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria