Declension table of ?candrārkamardana

Deva

MasculineSingularDualPlural
Nominativecandrārkamardanaḥ candrārkamardanau candrārkamardanāḥ
Vocativecandrārkamardana candrārkamardanau candrārkamardanāḥ
Accusativecandrārkamardanam candrārkamardanau candrārkamardanān
Instrumentalcandrārkamardanena candrārkamardanābhyām candrārkamardanaiḥ candrārkamardanebhiḥ
Dativecandrārkamardanāya candrārkamardanābhyām candrārkamardanebhyaḥ
Ablativecandrārkamardanāt candrārkamardanābhyām candrārkamardanebhyaḥ
Genitivecandrārkamardanasya candrārkamardanayoḥ candrārkamardanānām
Locativecandrārkamardane candrārkamardanayoḥ candrārkamardaneṣu

Compound candrārkamardana -

Adverb -candrārkamardanam -candrārkamardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria