Declension table of ?candrārdhamauli

Deva

MasculineSingularDualPlural
Nominativecandrārdhamauliḥ candrārdhamaulī candrārdhamaulayaḥ
Vocativecandrārdhamaule candrārdhamaulī candrārdhamaulayaḥ
Accusativecandrārdhamaulim candrārdhamaulī candrārdhamaulīn
Instrumentalcandrārdhamaulinā candrārdhamaulibhyām candrārdhamaulibhiḥ
Dativecandrārdhamaulaye candrārdhamaulibhyām candrārdhamaulibhyaḥ
Ablativecandrārdhamauleḥ candrārdhamaulibhyām candrārdhamaulibhyaḥ
Genitivecandrārdhamauleḥ candrārdhamaulyoḥ candrārdhamaulīnām
Locativecandrārdhamaulau candrārdhamaulyoḥ candrārdhamauliṣu

Compound candrārdhamauli -

Adverb -candrārdhamauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria