Declension table of ?candrārdhakṛtaśekharā

Deva

FeminineSingularDualPlural
Nominativecandrārdhakṛtaśekharā candrārdhakṛtaśekhare candrārdhakṛtaśekharāḥ
Vocativecandrārdhakṛtaśekhare candrārdhakṛtaśekhare candrārdhakṛtaśekharāḥ
Accusativecandrārdhakṛtaśekharām candrārdhakṛtaśekhare candrārdhakṛtaśekharāḥ
Instrumentalcandrārdhakṛtaśekharayā candrārdhakṛtaśekharābhyām candrārdhakṛtaśekharābhiḥ
Dativecandrārdhakṛtaśekharāyai candrārdhakṛtaśekharābhyām candrārdhakṛtaśekharābhyaḥ
Ablativecandrārdhakṛtaśekharāyāḥ candrārdhakṛtaśekharābhyām candrārdhakṛtaśekharābhyaḥ
Genitivecandrārdhakṛtaśekharāyāḥ candrārdhakṛtaśekharayoḥ candrārdhakṛtaśekharāṇām
Locativecandrārdhakṛtaśekharāyām candrārdhakṛtaśekharayoḥ candrārdhakṛtaśekharāsu

Adverb -candrārdhakṛtaśekharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria