Declension table of ?candrārdhakṛtaśekhara

Deva

NeuterSingularDualPlural
Nominativecandrārdhakṛtaśekharam candrārdhakṛtaśekhare candrārdhakṛtaśekharāṇi
Vocativecandrārdhakṛtaśekhara candrārdhakṛtaśekhare candrārdhakṛtaśekharāṇi
Accusativecandrārdhakṛtaśekharam candrārdhakṛtaśekhare candrārdhakṛtaśekharāṇi
Instrumentalcandrārdhakṛtaśekhareṇa candrārdhakṛtaśekharābhyām candrārdhakṛtaśekharaiḥ
Dativecandrārdhakṛtaśekharāya candrārdhakṛtaśekharābhyām candrārdhakṛtaśekharebhyaḥ
Ablativecandrārdhakṛtaśekharāt candrārdhakṛtaśekharābhyām candrārdhakṛtaśekharebhyaḥ
Genitivecandrārdhakṛtaśekharasya candrārdhakṛtaśekharayoḥ candrārdhakṛtaśekharāṇām
Locativecandrārdhakṛtaśekhare candrārdhakṛtaśekharayoḥ candrārdhakṛtaśekhareṣu

Compound candrārdhakṛtaśekhara -

Adverb -candrārdhakṛtaśekharam -candrārdhakṛtaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria