Declension table of ?candrārdhacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativecandrārdhacūḍāmaṇiḥ candrārdhacūḍāmaṇī candrārdhacūḍāmaṇayaḥ
Vocativecandrārdhacūḍāmaṇe candrārdhacūḍāmaṇī candrārdhacūḍāmaṇayaḥ
Accusativecandrārdhacūḍāmaṇim candrārdhacūḍāmaṇī candrārdhacūḍāmaṇīn
Instrumentalcandrārdhacūḍāmaṇinā candrārdhacūḍāmaṇibhyām candrārdhacūḍāmaṇibhiḥ
Dativecandrārdhacūḍāmaṇaye candrārdhacūḍāmaṇibhyām candrārdhacūḍāmaṇibhyaḥ
Ablativecandrārdhacūḍāmaṇeḥ candrārdhacūḍāmaṇibhyām candrārdhacūḍāmaṇibhyaḥ
Genitivecandrārdhacūḍāmaṇeḥ candrārdhacūḍāmaṇyoḥ candrārdhacūḍāmaṇīnām
Locativecandrārdhacūḍāmaṇau candrārdhacūḍāmaṇyoḥ candrārdhacūḍāmaṇiṣu

Compound candrārdhacūḍāmaṇi -

Adverb -candrārdhacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria