Declension table of ?candrārdha

Deva

MasculineSingularDualPlural
Nominativecandrārdhaḥ candrārdhau candrārdhāḥ
Vocativecandrārdha candrārdhau candrārdhāḥ
Accusativecandrārdham candrārdhau candrārdhān
Instrumentalcandrārdhena candrārdhābhyām candrārdhaiḥ candrārdhebhiḥ
Dativecandrārdhāya candrārdhābhyām candrārdhebhyaḥ
Ablativecandrārdhāt candrārdhābhyām candrārdhebhyaḥ
Genitivecandrārdhasya candrārdhayoḥ candrārdhānām
Locativecandrārdhe candrārdhayoḥ candrārdheṣu

Compound candrārdha -

Adverb -candrārdham -candrārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria