Declension table of ?candrānana

Deva

MasculineSingularDualPlural
Nominativecandrānanaḥ candrānanau candrānanāḥ
Vocativecandrānana candrānanau candrānanāḥ
Accusativecandrānanam candrānanau candrānanān
Instrumentalcandrānanena candrānanābhyām candrānanaiḥ candrānanebhiḥ
Dativecandrānanāya candrānanābhyām candrānanebhyaḥ
Ablativecandrānanāt candrānanābhyām candrānanebhyaḥ
Genitivecandrānanasya candrānanayoḥ candrānanānām
Locativecandrānane candrānanayoḥ candrānaneṣu

Compound candrānana -

Adverb -candrānanam -candrānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria