Declension table of ?candrākṛti

Deva

MasculineSingularDualPlural
Nominativecandrākṛtiḥ candrākṛtī candrākṛtayaḥ
Vocativecandrākṛte candrākṛtī candrākṛtayaḥ
Accusativecandrākṛtim candrākṛtī candrākṛtīn
Instrumentalcandrākṛtinā candrākṛtibhyām candrākṛtibhiḥ
Dativecandrākṛtaye candrākṛtibhyām candrākṛtibhyaḥ
Ablativecandrākṛteḥ candrākṛtibhyām candrākṛtibhyaḥ
Genitivecandrākṛteḥ candrākṛtyoḥ candrākṛtīnām
Locativecandrākṛtau candrākṛtyoḥ candrākṛtiṣu

Compound candrākṛti -

Adverb -candrākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria