Declension table of ?candrāṅgada

Deva

MasculineSingularDualPlural
Nominativecandrāṅgadaḥ candrāṅgadau candrāṅgadāḥ
Vocativecandrāṅgada candrāṅgadau candrāṅgadāḥ
Accusativecandrāṅgadam candrāṅgadau candrāṅgadān
Instrumentalcandrāṅgadena candrāṅgadābhyām candrāṅgadaiḥ candrāṅgadebhiḥ
Dativecandrāṅgadāya candrāṅgadābhyām candrāṅgadebhyaḥ
Ablativecandrāṅgadāt candrāṅgadābhyām candrāṅgadebhyaḥ
Genitivecandrāṅgadasya candrāṅgadayoḥ candrāṅgadānām
Locativecandrāṅgade candrāṅgadayoḥ candrāṅgadeṣu

Compound candrāṅgada -

Adverb -candrāṅgadam -candrāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria