Declension table of candrāditya

Deva

MasculineSingularDualPlural
Nominativecandrādityaḥ candrādityau candrādityāḥ
Vocativecandrāditya candrādityau candrādityāḥ
Accusativecandrādityam candrādityau candrādityān
Instrumentalcandrādityena candrādityābhyām candrādityaiḥ candrādityebhiḥ
Dativecandrādityāya candrādityābhyām candrādityebhyaḥ
Ablativecandrādityāt candrādityābhyām candrādityebhyaḥ
Genitivecandrādityasya candrādityayoḥ candrādityānām
Locativecandrāditye candrādityayoḥ candrādityeṣu

Compound candrāditya -

Adverb -candrādityam -candrādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria