Declension table of ?candrābhavaktra

Deva

MasculineSingularDualPlural
Nominativecandrābhavaktraḥ candrābhavaktrau candrābhavaktrāḥ
Vocativecandrābhavaktra candrābhavaktrau candrābhavaktrāḥ
Accusativecandrābhavaktram candrābhavaktrau candrābhavaktrān
Instrumentalcandrābhavaktreṇa candrābhavaktrābhyām candrābhavaktraiḥ candrābhavaktrebhiḥ
Dativecandrābhavaktrāya candrābhavaktrābhyām candrābhavaktrebhyaḥ
Ablativecandrābhavaktrāt candrābhavaktrābhyām candrābhavaktrebhyaḥ
Genitivecandrābhavaktrasya candrābhavaktrayoḥ candrābhavaktrāṇām
Locativecandrābhavaktre candrābhavaktrayoḥ candrābhavaktreṣu

Compound candrābhavaktra -

Adverb -candrābhavaktram -candrābhavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria