Declension table of ?candrābhāsa

Deva

MasculineSingularDualPlural
Nominativecandrābhāsaḥ candrābhāsau candrābhāsāḥ
Vocativecandrābhāsa candrābhāsau candrābhāsāḥ
Accusativecandrābhāsam candrābhāsau candrābhāsān
Instrumentalcandrābhāsena candrābhāsābhyām candrābhāsaiḥ candrābhāsebhiḥ
Dativecandrābhāsāya candrābhāsābhyām candrābhāsebhyaḥ
Ablativecandrābhāsāt candrābhāsābhyām candrābhāsebhyaḥ
Genitivecandrābhāsasya candrābhāsayoḥ candrābhāsānām
Locativecandrābhāse candrābhāsayoḥ candrābhāseṣu

Compound candrābhāsa -

Adverb -candrābhāsam -candrābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria