Declension table of ?candrāṃśu

Deva

MasculineSingularDualPlural
Nominativecandrāṃśuḥ candrāṃśū candrāṃśavaḥ
Vocativecandrāṃśo candrāṃśū candrāṃśavaḥ
Accusativecandrāṃśum candrāṃśū candrāṃśūn
Instrumentalcandrāṃśunā candrāṃśubhyām candrāṃśubhiḥ
Dativecandrāṃśave candrāṃśubhyām candrāṃśubhyaḥ
Ablativecandrāṃśoḥ candrāṃśubhyām candrāṃśubhyaḥ
Genitivecandrāṃśoḥ candrāṃśvoḥ candrāṃśūnām
Locativecandrāṃśau candrāṃśvoḥ candrāṃśuṣu

Compound candrāṃśu -

Adverb -candrāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria