Declension table of candra

Deva

NeuterSingularDualPlural
Nominativecandram candre candrāṇi
Vocativecandra candre candrāṇi
Accusativecandram candre candrāṇi
Instrumentalcandreṇa candrābhyām candraiḥ
Dativecandrāya candrābhyām candrebhyaḥ
Ablativecandrāt candrābhyām candrebhyaḥ
Genitivecandrasya candrayoḥ candrāṇām
Locativecandre candrayoḥ candreṣu

Compound candra -

Adverb -candram -candrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria