Declension table of ?candanapāla

Deva

MasculineSingularDualPlural
Nominativecandanapālaḥ candanapālau candanapālāḥ
Vocativecandanapāla candanapālau candanapālāḥ
Accusativecandanapālam candanapālau candanapālān
Instrumentalcandanapālena candanapālābhyām candanapālaiḥ candanapālebhiḥ
Dativecandanapālāya candanapālābhyām candanapālebhyaḥ
Ablativecandanapālāt candanapālābhyām candanapālebhyaḥ
Genitivecandanapālasya candanapālayoḥ candanapālānām
Locativecandanapāle candanapālayoḥ candanapāleṣu

Compound candanapāla -

Adverb -candanapālam -candanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria