Declension table of ?candanadāsa

Deva

MasculineSingularDualPlural
Nominativecandanadāsaḥ candanadāsau candanadāsāḥ
Vocativecandanadāsa candanadāsau candanadāsāḥ
Accusativecandanadāsam candanadāsau candanadāsān
Instrumentalcandanadāsena candanadāsābhyām candanadāsaiḥ candanadāsebhiḥ
Dativecandanadāsāya candanadāsābhyām candanadāsebhyaḥ
Ablativecandanadāsāt candanadāsābhyām candanadāsebhyaḥ
Genitivecandanadāsasya candanadāsayoḥ candanadāsānām
Locativecandanadāse candanadāsayoḥ candanadāseṣu

Compound candanadāsa -

Adverb -candanadāsam -candanadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria