Declension table of ?candanāvatī

Deva

FeminineSingularDualPlural
Nominativecandanāvatī candanāvatyau candanāvatyaḥ
Vocativecandanāvati candanāvatyau candanāvatyaḥ
Accusativecandanāvatīm candanāvatyau candanāvatīḥ
Instrumentalcandanāvatyā candanāvatībhyām candanāvatībhiḥ
Dativecandanāvatyai candanāvatībhyām candanāvatībhyaḥ
Ablativecandanāvatyāḥ candanāvatībhyām candanāvatībhyaḥ
Genitivecandanāvatyāḥ candanāvatyoḥ candanāvatīnām
Locativecandanāvatyām candanāvatyoḥ candanāvatīṣu

Compound candanāvati - candanāvatī -

Adverb -candanāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria