Declension table of ?candanāgrya

Deva

MasculineSingularDualPlural
Nominativecandanāgryaḥ candanāgryau candanāgryāḥ
Vocativecandanāgrya candanāgryau candanāgryāḥ
Accusativecandanāgryam candanāgryau candanāgryān
Instrumentalcandanāgryeṇa candanāgryābhyām candanāgryaiḥ candanāgryebhiḥ
Dativecandanāgryāya candanāgryābhyām candanāgryebhyaḥ
Ablativecandanāgryāt candanāgryābhyām candanāgryebhyaḥ
Genitivecandanāgryasya candanāgryayoḥ candanāgryāṇām
Locativecandanāgrye candanāgryayoḥ candanāgryeṣu

Compound candanāgrya -

Adverb -candanāgryam -candanāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria