Declension table of ?candalā

Deva

FeminineSingularDualPlural
Nominativecandalā candale candalāḥ
Vocativecandale candale candalāḥ
Accusativecandalām candale candalāḥ
Instrumentalcandalayā candalābhyām candalābhiḥ
Dativecandalāyai candalābhyām candalābhyaḥ
Ablativecandalāyāḥ candalābhyām candalābhyaḥ
Genitivecandalāyāḥ candalayoḥ candalānām
Locativecandalāyām candalayoḥ candalāsu

Adverb -candalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria