Declension table of ?canasitottara

Deva

NeuterSingularDualPlural
Nominativecanasitottaram canasitottare canasitottarāṇi
Vocativecanasitottara canasitottare canasitottarāṇi
Accusativecanasitottaram canasitottare canasitottarāṇi
Instrumentalcanasitottareṇa canasitottarābhyām canasitottaraiḥ
Dativecanasitottarāya canasitottarābhyām canasitottarebhyaḥ
Ablativecanasitottarāt canasitottarābhyām canasitottarebhyaḥ
Genitivecanasitottarasya canasitottarayoḥ canasitottarāṇām
Locativecanasitottare canasitottarayoḥ canasitottareṣu

Compound canasitottara -

Adverb -canasitottaram -canasitottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria