Declension table of ?canasita

Deva

NeuterSingularDualPlural
Nominativecanasitam canasite canasitāni
Vocativecanasita canasite canasitāni
Accusativecanasitam canasite canasitāni
Instrumentalcanasitena canasitābhyām canasitaiḥ
Dativecanasitāya canasitābhyām canasitebhyaḥ
Ablativecanasitāt canasitābhyām canasitebhyaḥ
Genitivecanasitasya canasitayoḥ canasitānām
Locativecanasite canasitayoḥ canasiteṣu

Compound canasita -

Adverb -canasitam -canasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria