Declension table of ?camūnāyaka

Deva

MasculineSingularDualPlural
Nominativecamūnāyakaḥ camūnāyakau camūnāyakāḥ
Vocativecamūnāyaka camūnāyakau camūnāyakāḥ
Accusativecamūnāyakam camūnāyakau camūnāyakān
Instrumentalcamūnāyakena camūnāyakābhyām camūnāyakaiḥ camūnāyakebhiḥ
Dativecamūnāyakāya camūnāyakābhyām camūnāyakebhyaḥ
Ablativecamūnāyakāt camūnāyakābhyām camūnāyakebhyaḥ
Genitivecamūnāyakasya camūnāyakayoḥ camūnāyakānām
Locativecamūnāyake camūnāyakayoḥ camūnāyakeṣu

Compound camūnāyaka -

Adverb -camūnāyakam -camūnāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria