Declension table of ?campeśa

Deva

MasculineSingularDualPlural
Nominativecampeśaḥ campeśau campeśāḥ
Vocativecampeśa campeśau campeśāḥ
Accusativecampeśam campeśau campeśān
Instrumentalcampeśena campeśābhyām campeśaiḥ campeśebhiḥ
Dativecampeśāya campeśābhyām campeśebhyaḥ
Ablativecampeśāt campeśābhyām campeśebhyaḥ
Genitivecampeśasya campeśayoḥ campeśānām
Locativecampeśe campeśayoḥ campeśeṣu

Compound campeśa -

Adverb -campeśam -campeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria