Declension table of ?camatkāranṛtya

Deva

NeuterSingularDualPlural
Nominativecamatkāranṛtyam camatkāranṛtye camatkāranṛtyāni
Vocativecamatkāranṛtya camatkāranṛtye camatkāranṛtyāni
Accusativecamatkāranṛtyam camatkāranṛtye camatkāranṛtyāni
Instrumentalcamatkāranṛtyena camatkāranṛtyābhyām camatkāranṛtyaiḥ
Dativecamatkāranṛtyāya camatkāranṛtyābhyām camatkāranṛtyebhyaḥ
Ablativecamatkāranṛtyāt camatkāranṛtyābhyām camatkāranṛtyebhyaḥ
Genitivecamatkāranṛtyasya camatkāranṛtyayoḥ camatkāranṛtyānām
Locativecamatkāranṛtye camatkāranṛtyayoḥ camatkāranṛtyeṣu

Compound camatkāranṛtya -

Adverb -camatkāranṛtyam -camatkāranṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria