Declension table of ?camatkṛta

Deva

MasculineSingularDualPlural
Nominativecamatkṛtaḥ camatkṛtau camatkṛtāḥ
Vocativecamatkṛta camatkṛtau camatkṛtāḥ
Accusativecamatkṛtam camatkṛtau camatkṛtān
Instrumentalcamatkṛtena camatkṛtābhyām camatkṛtaiḥ camatkṛtebhiḥ
Dativecamatkṛtāya camatkṛtābhyām camatkṛtebhyaḥ
Ablativecamatkṛtāt camatkṛtābhyām camatkṛtebhyaḥ
Genitivecamatkṛtasya camatkṛtayoḥ camatkṛtānām
Locativecamatkṛte camatkṛtayoḥ camatkṛteṣu

Compound camatkṛta -

Adverb -camatkṛtam -camatkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria