Declension table of ?camasodbhedana

Deva

NeuterSingularDualPlural
Nominativecamasodbhedanam camasodbhedane camasodbhedanāni
Vocativecamasodbhedana camasodbhedane camasodbhedanāni
Accusativecamasodbhedanam camasodbhedane camasodbhedanāni
Instrumentalcamasodbhedanena camasodbhedanābhyām camasodbhedanaiḥ
Dativecamasodbhedanāya camasodbhedanābhyām camasodbhedanebhyaḥ
Ablativecamasodbhedanāt camasodbhedanābhyām camasodbhedanebhyaḥ
Genitivecamasodbhedanasya camasodbhedanayoḥ camasodbhedanānām
Locativecamasodbhedane camasodbhedanayoḥ camasodbhedaneṣu

Compound camasodbhedana -

Adverb -camasodbhedanam -camasodbhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria