Declension table of camasādhvaryu

Deva

MasculineSingularDualPlural
Nominativecamasādhvaryuḥ camasādhvaryū camasādhvaryavaḥ
Vocativecamasādhvaryo camasādhvaryū camasādhvaryavaḥ
Accusativecamasādhvaryum camasādhvaryū camasādhvaryūn
Instrumentalcamasādhvaryuṇā camasādhvaryubhyām camasādhvaryubhiḥ
Dativecamasādhvaryave camasādhvaryubhyām camasādhvaryubhyaḥ
Ablativecamasādhvaryoḥ camasādhvaryubhyām camasādhvaryubhyaḥ
Genitivecamasādhvaryoḥ camasādhvaryvoḥ camasādhvaryūṇām
Locativecamasādhvaryau camasādhvaryvoḥ camasādhvaryuṣu

Compound camasādhvaryu -

Adverb -camasādhvaryu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria