Declension table of calita

Deva

NeuterSingularDualPlural
Nominativecalitam calite calitāni
Vocativecalita calite calitāni
Accusativecalitam calite calitāni
Instrumentalcalitena calitābhyām calitaiḥ
Dativecalitāya calitābhyām calitebhyaḥ
Ablativecalitāt calitābhyām calitebhyaḥ
Genitivecalitasya calitayoḥ calitānām
Locativecalite calitayoḥ caliteṣu

Compound calita -

Adverb -calitam -calitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria