Declension table of ?calasvabhāvā

Deva

FeminineSingularDualPlural
Nominativecalasvabhāvā calasvabhāve calasvabhāvāḥ
Vocativecalasvabhāve calasvabhāve calasvabhāvāḥ
Accusativecalasvabhāvām calasvabhāve calasvabhāvāḥ
Instrumentalcalasvabhāvayā calasvabhāvābhyām calasvabhāvābhiḥ
Dativecalasvabhāvāyai calasvabhāvābhyām calasvabhāvābhyaḥ
Ablativecalasvabhāvāyāḥ calasvabhāvābhyām calasvabhāvābhyaḥ
Genitivecalasvabhāvāyāḥ calasvabhāvayoḥ calasvabhāvānām
Locativecalasvabhāvāyām calasvabhāvayoḥ calasvabhāvāsu

Adverb -calasvabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria