Declension table of ?calasvabhāva

Deva

NeuterSingularDualPlural
Nominativecalasvabhāvam calasvabhāve calasvabhāvāni
Vocativecalasvabhāva calasvabhāve calasvabhāvāni
Accusativecalasvabhāvam calasvabhāve calasvabhāvāni
Instrumentalcalasvabhāvena calasvabhāvābhyām calasvabhāvaiḥ
Dativecalasvabhāvāya calasvabhāvābhyām calasvabhāvebhyaḥ
Ablativecalasvabhāvāt calasvabhāvābhyām calasvabhāvebhyaḥ
Genitivecalasvabhāvasya calasvabhāvayoḥ calasvabhāvānām
Locativecalasvabhāve calasvabhāvayoḥ calasvabhāveṣu

Compound calasvabhāva -

Adverb -calasvabhāvam -calasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria