Declension table of ?calasvabhāva

Deva

MasculineSingularDualPlural
Nominativecalasvabhāvaḥ calasvabhāvau calasvabhāvāḥ
Vocativecalasvabhāva calasvabhāvau calasvabhāvāḥ
Accusativecalasvabhāvam calasvabhāvau calasvabhāvān
Instrumentalcalasvabhāvena calasvabhāvābhyām calasvabhāvaiḥ calasvabhāvebhiḥ
Dativecalasvabhāvāya calasvabhāvābhyām calasvabhāvebhyaḥ
Ablativecalasvabhāvāt calasvabhāvābhyām calasvabhāvebhyaḥ
Genitivecalasvabhāvasya calasvabhāvayoḥ calasvabhāvānām
Locativecalasvabhāve calasvabhāvayoḥ calasvabhāveṣu

Compound calasvabhāva -

Adverb -calasvabhāvam -calasvabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria