Declension table of ?calapuccha

Deva

MasculineSingularDualPlural
Nominativecalapucchaḥ calapucchau calapucchāḥ
Vocativecalapuccha calapucchau calapucchāḥ
Accusativecalapuccham calapucchau calapucchān
Instrumentalcalapucchena calapucchābhyām calapucchaiḥ calapucchebhiḥ
Dativecalapucchāya calapucchābhyām calapucchebhyaḥ
Ablativecalapucchāt calapucchābhyām calapucchebhyaḥ
Genitivecalapucchasya calapucchayoḥ calapucchānām
Locativecalapucche calapucchayoḥ calapuccheṣu

Compound calapuccha -

Adverb -calapuccham -calapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria