Declension table of ?calātaṅka

Deva

MasculineSingularDualPlural
Nominativecalātaṅkaḥ calātaṅkau calātaṅkāḥ
Vocativecalātaṅka calātaṅkau calātaṅkāḥ
Accusativecalātaṅkam calātaṅkau calātaṅkān
Instrumentalcalātaṅkena calātaṅkābhyām calātaṅkaiḥ calātaṅkebhiḥ
Dativecalātaṅkāya calātaṅkābhyām calātaṅkebhyaḥ
Ablativecalātaṅkāt calātaṅkābhyām calātaṅkebhyaḥ
Genitivecalātaṅkasya calātaṅkayoḥ calātaṅkānām
Locativecalātaṅke calātaṅkayoḥ calātaṅkeṣu

Compound calātaṅka -

Adverb -calātaṅkam -calātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria