Declension table of ?calācalā

Deva

FeminineSingularDualPlural
Nominativecalācalā calācale calācalāḥ
Vocativecalācale calācale calācalāḥ
Accusativecalācalām calācale calācalāḥ
Instrumentalcalācalayā calācalābhyām calācalābhiḥ
Dativecalācalāyai calācalābhyām calācalābhyaḥ
Ablativecalācalāyāḥ calācalābhyām calācalābhyaḥ
Genitivecalācalāyāḥ calācalayoḥ calācalānām
Locativecalācalāyām calācalayoḥ calācalāsu

Adverb -calācalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria