Declension table of calācala

Deva

MasculineSingularDualPlural
Nominativecalācalaḥ calācalau calācalāḥ
Vocativecalācala calācalau calācalāḥ
Accusativecalācalam calācalau calācalān
Instrumentalcalācalena calācalābhyām calācalaiḥ calācalebhiḥ
Dativecalācalāya calācalābhyām calācalebhyaḥ
Ablativecalācalāt calācalābhyām calācalebhyaḥ
Genitivecalācalasya calācalayoḥ calācalānām
Locativecalācale calācalayoḥ calācaleṣu

Compound calācala -

Adverb -calācalam -calācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria