Declension table of ?cakruvṛtta

Deva

NeuterSingularDualPlural
Nominativecakruvṛttam cakruvṛtte cakruvṛttāni
Vocativecakruvṛtta cakruvṛtte cakruvṛttāni
Accusativecakruvṛttam cakruvṛtte cakruvṛttāni
Instrumentalcakruvṛttena cakruvṛttābhyām cakruvṛttaiḥ
Dativecakruvṛttāya cakruvṛttābhyām cakruvṛttebhyaḥ
Ablativecakruvṛttāt cakruvṛttābhyām cakruvṛttebhyaḥ
Genitivecakruvṛttasya cakruvṛttayoḥ cakruvṛttānām
Locativecakruvṛtte cakruvṛttayoḥ cakruvṛtteṣu

Compound cakruvṛtta -

Adverb -cakruvṛttam -cakruvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria